Monday, October 14, 2019

Sri Vishnu Ashtottara Satanama stotram – श्री विष्णु अष्टोत्तर शतनाम स्तोत्रम्

Sri Vishnu Ashtottara Satanama stotram 
 श्री विष्णु अष्टोत्तर शतनाम स्तोत्रम्

अष्टोत्तर शतं नाम्नां विष्णोरतुल तेजसः ।
अस्य श्रवणमात्रेण नरोनारायणो भवेत् ॥ १ ॥

विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः ।
दमोदरो दीनबन्धुरादिदेवोऽदितेस्स्तुतः ॥ २ ॥

पुण्डरीकः परानन्दः परमात्मा परात्परः ।
परशुधारीच विश्वात्मा कृष्णः कलिमलापहः ॥ ३ ॥

कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः ।
हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥ ४ ॥

हृषीकेशोऽप्रमेयाऽत्मा वराहो धरणीधरः ।
धर्मेशो धरणीनाधो ध्येयो धर्मभृतांवरः ॥ ५ ॥

सहस्रशीर्षा पुरुषः सहस्राक्ष सहस्रपात् ।
सर्वगः सर्ववित्सर्वं शरण्यः साधुवल्लभः ॥ ६ ॥

कौसल्यानन्दनः श्रीमान् रक्षःकुलविनाशकः ।
जगत्कर्ता जगद्धार्ता जगज्जेता जनार्तिहा ॥ ७ ॥

जानकीवल्लभो देवो जयरूपो जयेश्वरः ।
क्षीराब्धिवासी क्षीराब्धितनयावल्लभ स्तधा ॥ ८ ॥

शेषशायी पन्नगारिवाहनो विष्टरश्रवः ।
माधवो मथुरानाथो मुकुन्दो मोहनाशनः ॥ ९ ॥

दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ।
सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः ॥ १० ॥

नित्यो निरामयश्शुद्धो नरदेवो जगत्प्रभुः ।
हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः ॥ ११ ॥

सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ।
स्ॐयः स्ॐयप्रदः स्रष्टा विष्वक्सेनो जनार्दनः ॥ १२ ॥

यशोदातनयो योगी योगशास्त्रपरायणः ।
रुद्रात्मको रुद्रमूर्तिः राघवो मधुसूधनः ॥ १३ ॥

इति ते कथितान्दिव्यान्नाम्नामष्टोत्तरं शतम् ।
सर्वपापहरं पुण्यं विष्णो रमिततेजसः ॥ १४ ॥

दुःख दारिद्र्य दौर्भाग्य नाशनं सुखवर्धनम् ।
सर्वसम्पत्करं स्ॐयं महापातक नाशनम् ॥ १५ ॥

प्रातरुत्थाय विपेन्द्र पठेदेकाग्रमानसः ।
तस्य नश्यन्ति विपदा राशयः सिद्धिमाप्नुयात् ॥ १६ ॥

No comments:

Post a Comment