Friday, October 2, 2020

विकट नरसिम्हा कवचं Vikat Narsingh

विकटनृसिंहकवच ( Vikat Narsingh Kavach)

॥ विकटनृसिंहकवचम् ॥

श्री नुसिंहाय नमः ।

ॐ अस्य श्री नृसिंहमन्त्रस्य प्रहराऋषिः । शिरसि।

अनुष्टुभ् छन्दः मुखे । जीवो बीज हुदि । अनन्तशक्तिः नाभौ।

परमात्मा कीलकम् गुहो । श्रीनृसिंहदेवता प्रीत्यर्थे जये विनियोगः।

शत्रुहानिपरोमोक्षमर्थदिव्य न संशयः । अरथदिग्बन्धः ।

पूर्वेनुसिंह रक्षेश्च ईशान्ये उग्ररूपकम् ।

उत्तरे वजको रक्षेत् वायव्याञ्च महाबले ।

पश्चिमे विकटो रक्षेत् नैऋत्यां अग्निरूपकम् ।

दक्षिणे रौद्र रक्षेच्च घोररूपञ्चाम्नेय्याम् ।

ऊर्ध्व रक्षेत्महाकाली अधस्ताद्ैत्यमर्दनः ।

एताभ्यो दर्शदिग्भ्यक्च सर्व रक्षेत् नुसिंहकः ।

ॐ क्रीं छूं नूं नूं हीं हीं रु रु स्वाहा ॥

ॐ नृसिंहायनमः । ॐ वज्ररूपाय नमः । ॐ कालरूपाय नमः ।

ॐ दुष्टमर्दनायनमः । ॐ शत्रुचूर्णाय नमः । ॐ भवहारणाय नमः ।

ॐ शोकहराय नमः । ॐ नरकेसरी वुं हुं हं फट् स्वाहा ।

इति दिग्बन्धनमन्त्रः ।

ॐ छं छं नूं नू रू रु स्वाहा ।

ॐ वुं वुंदुं दिग्भ्यः स्वाहा । नृसिंहाय नमः ।

ॐ हं हंहं नृसिंहाय नमः ।

अथ न्यासः ।

ॐ अं ऊं अङ्गुष्ठाभ्यां नमः । ॐ नं नूं नुं तर्जनीभ्यां नमः ।


ॐ रां रां रां मध्यमाभ्यां नमः । ॐ श्रां श्रां श्रं अनामिकाभ्यां नमः ।

ॐ ई ई कनिष्ठिकाभ्यां नमः ।

ॐ भ्रां भरा भ्रां करतलकरपृष्ठाभ्यां नमः ।

ॐ द्रां व्रां व्रा ृदयाय नमः । ॐ हां हां हां शिरसे स्वाहा ।

ॐ वली क्लीं क्लीं शिखायै वौषट् । ॐ जां जा जां कवचाय हुम् ।

ॐ श्रीं श्रीं श्रीं नेत्रत्रयायै वौषट । ॐ आं आं अस्त्राय फट् ।

अथ नमस्कृत्य ।

ॐ नृसिंहकालाय कालरूपघोराय च ।

नमो नृसिंहदेवाय कारुण्याय नमो नमः ।

ॐ रो उग्राय नमः । ॐ धारकाय उग्राय उग्ररूपाय । ॐ ऊ धारणाय नमः ।

ॐ बिभीषणभद्राय नमो नमः । करालाय नमः । ॐ वज्ररूपाय नमः ।

ॐ ॐ ॐ ॐकाररूपाय नमः । ॐ ज्यालारूपाय नमः ।

ॐ परब्रह्मतो नूं रां रां रां नृसिंहाय सिंहरूपाय नमोनमः।

ॐ नरकेसरी रा रां खं भीं नृसिंहाय नमः ।

ॐ अकारः सर्व संराजतु विश्वेशी विश्वपूजितो ।

ॐ विश्वेश्वराय नमः । ॐ हों स्त्रांस्रां त्रां सर्वदेवेश्वरी

निरालम्बनिरञ्जननिर्गुणसर्वश्चैव तस्मै नमस्ते ।

ॐ रे रु रु नृसिंहाय नमः ।

ॐ औं उग्राय उग्ररूपाय उग्रधराय ते नमः ।

ॐ भ्यां भ्यां विभीषणाय नमस्ते नमस्ते ।

ॐ भद्राय भद्र रूपाय भवकराय ते नमो नमः ।

ॐ व्रां व्रा ब्रां वजदेहाय वजतुण्डाय नमो भव

वज्राय वज्रनखाय नमः ।

ॐ हां हां हां हरित क्लीं क्लीं विष सर्वदुष्टानां च मर्दनं

दैत्यपिशाच्चाय अन्याश्च महाबलाय नमः।


ॐ ली लीं लूं कामनार्थं कलिकालाय नमस्ते कामरूपिणे ।

ॐ जां जा जा जां सर्वजगन्नाथ जगन्महीदाता जम्म्महिमा

जगव्यापिने देव तस्मै नमो नमः ।

ॐ श्री श्रीं श्री श्रीधर सर्वेश्वर श्रीनिवासिने ।

ॐ आं आं आ अनन्ताय अनन्तरूपाय विश्वरूपाय नमः ।

नमस्ते विश्वव्यापिणे । इति स्तुतिः ।

ॐ विकटाय नमः । ॐ उग्ररूपाय नमः स्वाहा ।

ॐ श्रीनृसिंहाय उद्विष्नाय विकटोग्रतपसे लोभमोहविवर्जितं

त्रिगुणरहितं उच्चाटनभ्रमितं सर्वमायाविमुक्तं सिंह

रागविवर्जित विकटोग्र नृसिंह नरकेसरी ॥

ॐ रां रां रां रां रां हूं हूं क्षींक्षीं धुं धुं फट् स्वाहा ॥


इति श्री महानृसिंहमन्त्रकवचं सम्पूर्णम्।

शुभमस्तु । नृसिंहार्पणमस्तु ॥

No comments:

Post a Comment